श्रीमद्भगवद्गीतायाः अष्टादश अध्यायः "मोक्षसंन्यासयोगः" इति नाम्ना
Read more अध्याय-१८ मोक्षसंन्यासयोगः
श्रीमद्भगवद्गीता महाभारतस्य अंशः अस्ति, यस्मिन् भगवान् श्रीकृष्ण-अर्जुनयोः संवादः अस्ति । अस्य कुलम् १८ अध्यायाः ७०० श्लोकाः च सन्ति, येषु जीवनस्य विविधपक्षेषु प्रकाशः क्षिप्यते । योगं ज्ञानं भक्तिः कर्म च भगवद्गीतायां व्याख्यातम्। अस्मिन् ग्रन्थे आत्मनः, ब्रह्मणः, धर्मस्य च गहनगुप्ताः प्रकाशिताः सन्ति, जीवनस्य सम्यक् मार्गः च प्रस्तुतः अस्ति । भगवद्गीतायाः सन्देशः मानवजीवनं शान्तिं, समृद्धिं, संतुलनं च प्रति नेति।